Pratimā
- pratimā, (f), To imitate. prati + mā + [aḍ] | ṭāp |
 
- Copy, Elephant’s tusk knot[Lexicon 1]
 - Reflection[1][Usage 1][Usage 2]
 - Made to resemble, image made out of mud, stone, and such[2]
 - Duplication[3]
 - Reflection[4]
 - Reciprocate[5]
 - Shadow[6]
 - Image[7]
 - Icon used for worship[8]
 - Representative[9][Lexicon 2]
 - Resemblance[10]
 - Identical image[11]
 - Look alike[12][Lexicon 3][Usage 3]
 - Image of devas following an event[13][Usage 4][Usage 5]
 
Sanskrit[14][edit]
प्रतिमा, स्त्री, प्रतिमीयते इति ।  प्रति + मा + [अड्] ।  टाप् ।  अनुकृतिः ।  गजदन्तस्य बन्धः इत्ति मेदिनी ।  मे, ४८ ॥  ( प्रतिबिम्बम् ।  यथा रघुः । ७ । ६४ ।    "निमीलितानामिव पङ्कजानाम् |    मध्ये स्फुरन्तं प्रतिमाशशाङ्कम् ॥"  तथा च कुमारे । ७ । ३६ ।    "आत्मानमासक्तगणोपगीते |    खड्गे निघक्तप्रतिमं ददर्श ॥"
प्रतिमीयते अनयेति करणे अड् ।)  मूर्तिसदृशमृच्छिलाकूलादिनिर्म्मितप्रतिरूपकम् ।  तत्पर्य्यायः ।  प्रतिमानम् २ प्रतिबिम्बम् ३ प्रतियातना ४ प्रतिच्छाया ५ प्रतिकृतिः ६ अर्च्चा ७ प्रतिनिधिः ८ ।  इत्यमरः ।  २।१०।३६ ।  प्रतिच्छन्दः ९ प्रतिकायः १० प्रतिरूपम् ११ । इति हेमचन्द्रः । * । (यथा महाभारते । १।१७२।२७। 
"गिरिपृष्ठे तु सा तस्मिन् स्थिता स्वसितलोचना ।
विभ्राजमाना शुशुभे प्रतिमेव हिरण्मयी ॥"")
देवप्रतिमाघटनप्रमाणादि यथा -
"विष्णोस्तावत्प्रवक्ष्यामि यादृग्रूपम् प्रशस्यते ।
शङ्खचक्रधरं शान्तं पद्महस्तं गधाधरम् ॥
छन्नाकारं शिरस्तस्य कम्बुग्रीवं शुभेक्षणम् ।
तुङ्गनासं शुक्तिकर्णं प्रशान्तोरुभुजक्रमम् ॥
क्वचिदष्टभुजं विद्माञ्चतुभुजमथापि वा ।
द्विभुजं कर्तव्यं भवनेषु पुरोधसा ॥" *॥
....
इति मत्स्य पुराणे दैवार्च्चानुकीर्तने प्रतिमालक्षणं नाम २३२ । २३३ । २३४ । २३५ । अध्यायाः ॥ * ॥
Lexicon[edit]
Usage[edit]
- ↑ Raghuvaṁsha 7.64: Like amidst the blossoming lotuses the reflection of the moon sparkles
 - ↑ Kumārasambhava 7.36: He (Lord Shiva) looked at his own reflection in the shining sword fetched by a handy attendant
 - ↑ Mahabharata 1.172.27 (Recension yet to be located): She, eyes dark and long, standing behind the mountain, shone brightly radiant, a look-alike, all golden.
 - ↑ Chapters 232-235 of the matsyapurANa describe the characteristics of various pratimāḥ
 - ↑ Snippet from chapter 232 in matsyapurANa: I will talk about the form of Vishnu, that is very impressive. Holding the conch and the disc, calm, lotus in hand, holding a mace, his head dark hued, a curved neck, pleasing to look at, a prominent nose, conch shaped ear, a pleasing lineup of arms and thighs, sometimes with eight hands, four hands at other times, or two hands, to be crafted by the chief priest.
 
Notes & References[edit]
